MantraWorks Pencils & Stickers

MantraWorks Pencils & Stickers

You have a MantraWorks pencil or sticker with a Sanskrit mantra. Let's find out what your mantra means!

Find your mantra below, and learn a little bit about how to use it (what is its purpose or function?) as well as how to pronounce it. Use the recordings to help you learn it, and in no time you'll have it memorized.

aham prema - I am Divine Love

oṃ gaṃ gaṇapataye namaḥ - I bow with respect to Ganeśa, the remover of obstacles

oṃ bhūr bhuvaḥ svaḥ tat savitur vareṇyam bhargo devasya dhīmahi dhiyo yo naḥ pracodayāt (Gāyatrī mantra)

sun - oṃ hrāṃ hrīṃ hrauṃ saḥ sūryāya namaḥ

moon - oṃ śrāṃ śrīṃ śrauṃ saḥ candrāya namaḥ

mars - oṃ krāṃ krīṃ krauṃ saḥ kujāya namaḥ

mercury - oṃ brāṃ brīṃ brauṃ saḥ budhāya namaḥ

jupiter - oṃ grāṃ grīṃ grauṃ saḥ gurave namaḥ

venus - oṃ drāṃ drīṃ drauṃ saḥ śukrāya namaḥ

saturn - oṃ prāṃ prīṃ prauṃ saḥ śanaye namaḥ

rahu - oṃ bhrāṃ bhrīṃ bhrauṃ saḥ rāhave namaḥ

ketu - oṃ strāṃ strīṃ strauṃ saḥ ketave namaḥ

oṃ maṇipadme hūṃ

oṃ namaḥ śivāya

oṃ śrī dhanvantre namaḥ - I bow with respect to Dhanvantari, the celestial healer

oṃ śrī rāma jaya rāma, jaya jaya rāma

oṃ tāre tuttāre ture svāhā

oṃ aiṃ sarasvatyai namaḥ

oṃ aiṃ hrīṃ klīṃ cāmuṇḍāyai vicce namaḥ

hūṃ vajra phaṭ

ka e ī la hrīṃ, ha sa ka ha la hrīṃ, sa ka la hrīṃ

oṃ duṃ durgāyai namaḥ

oṃ śrīṃ mahalakṣmyai namaḥ

oṃ aiṃ hrīṃ śrīṃ śrī matre namaḥ

 

Back to blog

Leave a comment

Please note, comments need to be approved before they are published.