
MantraWorks Pencils & Stickers
You have a MantraWorks pencil or sticker with a Sanskrit mantra. Let's find out what your mantra means!
Find your mantra below, and learn a little bit about how to use it (what is its purpose or function?) as well as how to pronounce it. Use the recordings to help you learn it, and in no time you'll have it memorized.
aham prema - I am Divine Love
oṃ gaṃ gaṇapataye namaḥ - I bow with respect to Ganeśa, the remover of obstacles
oṃ bhūr bhuvaḥ svaḥ tat savitur vareṇyam bhargo devasya dhīmahi dhiyo yo naḥ pracodayāt (Gāyatrī mantra)
sun - oṃ hrāṃ hrīṃ hrauṃ saḥ sūryāya namaḥ
moon - oṃ śrāṃ śrīṃ śrauṃ saḥ candrāya namaḥ
mars - oṃ krāṃ krīṃ krauṃ saḥ kujāya namaḥ
mercury - oṃ brāṃ brīṃ brauṃ saḥ budhāya namaḥ
jupiter - oṃ grāṃ grīṃ grauṃ saḥ gurave namaḥ
venus - oṃ drāṃ drīṃ drauṃ saḥ śukrāya namaḥ
saturn - oṃ prāṃ prīṃ prauṃ saḥ śanaye namaḥ
rahu - oṃ bhrāṃ bhrīṃ bhrauṃ saḥ rāhave namaḥ
ketu - oṃ strāṃ strīṃ strauṃ saḥ ketave namaḥ
oṃ maṇipadme hūṃ
oṃ namaḥ śivāya
oṃ śrī dhanvantre namaḥ - I bow with respect to Dhanvantari, the celestial healer
oṃ śrī rāma jaya rāma, jaya jaya rāma
oṃ tāre tuttāre ture svāhā
oṃ aiṃ sarasvatyai namaḥ
oṃ aiṃ hrīṃ klīṃ cāmuṇḍāyai vicce namaḥ
hūṃ vajra phaṭ
ka e ī la hrīṃ, ha sa ka ha la hrīṃ, sa ka la hrīṃ
oṃ duṃ durgāyai namaḥ
oṃ śrīṃ mahalakṣmyai namaḥ
oṃ aiṃ hrīṃ śrīṃ śrī matre namaḥ